पृष्ठम्:अग्निपुराणम्.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५६ अध्यायः। वर्मधर्मादिकधनं। १५८ प्रायश्चित्त न पश्यामि येन शहास प्रारमहा। . ये च प्रजिताः पन या चैषां वौजसम्मतिः ॥ २४ ॥ विदुरा नाम चण्डाला जायन्ते नात्र संशयः । शतिको मियते ध्रः खासो द्वादशिकस्तथा ।। २५ ।। भासो विगतिवर्षाणि करो दशभिस्तथा । अपुष्यो विफलो वृक्षो जायते कण्टकावतः ॥ २६ ।। ततो दावाग्निदमस्त स्थाणभवति सानुगः । तती वर्षयतान्यष्टी हे च तिष्ठत्य चेतनः ॥२७॥ पूर्ण वर्षसहस्रे तु जायते ब्रह्मरानमः । प्रवेन लभते मोक्ष कुलस्योत्सादनेन वा ॥ २८ ॥ योगमेव निषेवेत नान्य मखमघापहं । इत्याग्नेये महापुराणे नानाधमा नाम पञ्चषाधिक- शततमोऽध्यायः॥ अथ षट्पष्टयधिकशततमोऽध्यायः । वर्गधर्मादिकथनं । पुष्कर उवाच । वेदमात प्रवक्ष्यामि धर्म वै पञ्चधा स्म तं(१)। वर्णत्वमेकमाथित्य थोऽधिकारः प्रवर्तते ॥ १ ॥ १ धर्म व परमासमिति ०.।