पृष्ठम्:अग्निपुराणम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१६७ अध्यायः । एभिरन्तरितं कृत्वा पशिदोषो न विद्यते ॥ २१ ॥ पञ्च प्राणाहुतीइद्यादनामाङ्गुष्ठयोगता। इत्याग्नेये महापुराणे वर्णधर्मादिर्नाम षटषध्यधिक- शतसमोऽध्यायः॥ अथ सप्तषष्टाधिकशततमोऽध्यायः ॥ अयुतलमकोटिहोमा। अग्निरुवाच । श्रीशान्तिविजयाद्यर्थ ग्रहय पुनर्वदे । ग्रहयज्ञोऽयतहोमलक्षकोटयात्मकस्त्रिधा ॥ १ ॥ वेदरेशे धम्निकुण्डाद ग्रहानाबाह्य मगह ले । सौम्ये गरुबधश्वेशे शुक्रः पूर्वदले शशो ॥ २ ॥ प्राग्नेये दक्षिण भीमो मध्ये स्थाशास्करम्तथा। शनिराप्येऽथ नैर्ऋत्ये राहुः केतुश्च वायवे ॥ ३ ॥ ईशवोमा गहो विष्णुबोन्द्री यमकालको। चित्रगुप्तमाधिदेवा अग्निरापः शितिहरिः ॥ ४ ॥ 'इन्ट्र ऐन्द्री देवता च प्रजेशोऽहिविधिः क्रमात्। एते प्रत्यधिदेवाय गणेशो दुर्गानिलः ॥ ५ ॥ खमशिनो च सम्पच्य यजेहौजेय वेद ।