पृष्ठम्:अग्निपुराणम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१६५ अध्यायः । कृष्णा गौरायसञ्छाग एता वै दक्षिणा क्रमात् ॥ १२ ॥ यच यस्य यदा दूधः(१) स तं यनेन पूजयेत् । ब्रहाणेषां वरी दत्तः पूजिताः पूजितस्य च ।। १३ ॥ ग्रहाधौना नरेन्द्राणा(२) मुच्छ्रयाः पतनानि च। भावाभावी च जगतस्तस्मात् पूज्यतमा ग्रहाः ॥ १४ ॥ इत्याग्नेये महापुराणे नवग्रहहोमो नाम चतुःषध्यधिक शततमोऽध्यायः अथ पञ्चषष्टयधिकशततमोऽध्यायः । -:

-

नानाधमाः। अग्निरवाच । ध्येय आत्मा स्थितो योऽसौ हृदये दोपवत् प्रभः । अनन्य विषयं कृत्वा मनो बतिस्पतीन्द्रियं ॥१॥ वाहन्तु ध्यायिने देयं (२) गव्यं दधि एतं पयः । प्रियङ्गयो मसूराथ वार्ताकुः कीद्रवो न हि ॥ २ ॥ सँहिकेयो यदा सूर्य यसते पर्वसन्धिष। 'हस्तिच्छाया तु सा भेया श्रावदानादिकेऽक्षया ।। ३ ॥ २ यामिने देयमिति ब० ॥ १ सदा दुःस्थ रमिक,०। मनुधाशमिनि ..