पृष्ठम्:अग्निपुराणम्.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{१५४ अभायः। नवग्रहहोमकथनं १५ मर्यः सोमो मङ्गलब बुधवाथ सहस्पतिः । शक्रः शनैश्वरी राहु केतुश्चेति ग्रहा मृताः ॥ ६ ॥ ताम्रकात् स्फटिकाद्रक्तचन्दनात् स्वर्थर्कादुभी। रमतादयसः शोशात् ग्रहाः कार्याः क्रमादिमे ॥ ३ ॥ सुपर्णायजेभिख्य गन्धमहलकेषु वा। यथावर्य प्रदेयानि वासांसि कुसुमानि च ॥ ४ ॥ गन्धाय वलय येव धूपो देयस्तु गुग्गुलुः । कर्तव्या मन्वबन्तय चरवः प्रतिदक्तं ॥ ५॥ आवश्णेन इमं देवा अमिkी दिवः ककुत् । उपध्यस्वेति च ऋचो यथास प्रकीर्तिताः ॥ ६ ॥ हस्पते अतियदर्य स्तथवाल्यात् परिश्रुतः । शवो देवीस्तथा कारणात् केतु कन्वयिमास्तथा ॥ ७॥ अर्कः पालाशः खदिरो झपामार्गौथ(१) पिप्पलः । उदुम्बरः शमी दुर्जा कुशाय समिमा क्रमात् ॥ ८ ॥ एककस्थावाष्टमतमष्टाविंशतिरेय या। होतव्या मधुसर्पिभ्यां दना चैव समम्मिताः ॥ ८ ॥ गुडोदनं पायसं च हविथं धीरयष्टिकं । दध्योदनं हविः पूपान् मांसं चित्रावमेव च ॥ १० ॥ दद्याइ क्रमादेतविजेभ्यो भोजनं बधः। यतितो वा यथालाभं सत्त्य विधिपूर्वकं ॥ ११ ॥ धेनुः शास्तथानहान् हेम वासो यस्तथा । परिखमामानिनन..।