पृष्ठम्:अग्निपुराणम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ अग्निपुराणे [१६४ अध्यायः । प्रवासचक्रता पुत्रान् बाणिज्य प्रभुतां तथा । अरोगिवं ययो वौतथोकतां परमानति ॥ ३८ ॥ धनं विद्यां भिषकसिद्धि रूप्यं गावाप्यजाविक। अजामायुध विधिवत् यः श्राय सम्प्रयच्छति ॥ ३८ ॥ सिकादिभरण्यन्ते स कामानान यादिमान् । वसुरद्रादितिसुताः पितरः श्रावदेवताः ॥ ४० ॥ प्रीपयन्ति मनुथाणा(१) मायुः प्रजा धनं(२) विद्यां स्वर्ग मोक्षं सुखानि च ॥४१॥ प्रयच्छन्त्रि तथा राज्यं प्रीता नृणां पितामहाः(२) । प्रत्याम्नेये महापुराण वाचकत्यो नाम विषयधिक- शततमोऽध्यायः ॥ अथ चतुःषष्टयधिकशततमोऽध्यायः । नवग्रहहीमः। पुष्कर उवाच । श्रीकामः शान्तिकामी वा यहयन समारभेत् । च्यायुःपुटिकामो वा तथैवाभिचरन् पुनः ॥१॥ । मनुवादी मिति ०. साथः प्रजा वसमिमि ध। १ चायुः प्रहाचममिति नाप्रोमाः पिपिनामानि ।