पृष्ठम्:अग्निपुराणम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१६५ अध्यायः । नानाधर्मकधनं । पित्रे चैव यदा सोमो हंसे चैव करे स्थिते । तिथिर्ववम्बतो नाम सा छाया कुमारस्य तु ॥ ४॥ . अग्नौकर गाशेषन्तु न दद्यादैश्वदेविके । अग्न्यभावे तु विमस्य हस्ते दद्यात दक्षिगो ।। ५ । न स्त्रो दुष्यति जारेण न विप्रो वेदकर्मणा । बलात्कारीपभक्ता चेवैरिहस्तगतापि वा(१) ॥६॥ सन्त्यजेद दूषिताबारीमतकाले न शुद्धाति । य आत्मव्यतिरे केरण हितोय नात्र पश्यति(२) ॥ ७॥ ब्राभूतः म एवेह योगो चाभरतीमलः । विषयेन्द्रियसंयोगात् केचिद् योग वदन्ति वै।। ८ ।। अधर्मो धर्मशा तु गृहोतस्तरपबिड़ तैः। पात्मनी मनम थैव संयोगञ्च तथा परे ।।८।। वृत्तिहीनं मनः कृत्वा क्षेत्रन्न परमात्मनि । एकीकृत्य विमुच्येत बन्धाद्यामोऽयमुत्तमः ॥ १० ॥ कुटम्वः पञ्चभिमः मष्ठस्त त्र महत्तमः । देवासरमनुष्य वा म जेतु नैव शक्यते. २) ॥ ११ ॥ वहिर्मुखानि सर्याणि कृत्वा चाभिमुखानि वै। मनस्येवेन्द्रियग्राम मनयात्मनि योजयेत् । १२ ।। सर्वभावविनिमुक्त क्षेत्र ब्रह्मगि न्धमेन् । एत सानच ध्यानञ्च शेषोऽन्यो ग्रन्यविस्तर (*) ॥ १३ ॥ १चौरसनगनापि वनि स.), मजनुनच घननि ग., .हितीच नानुपानीति म..च। या ये न्यायिक निक