पृष्ठम्:अग्निपुराणम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१६३ अध्याय आईवल्पधनं। ११ हिगुणांस्तु कुशान् छत्वा अमानस्वेत्युचा पिट्टन् । भावाघ तदनुसाती जपेदायान्सु नम्ततः ॥ ७ ॥ यवार्थास्त तिलैः कायाः कुर्यादादि पूर्ववत् । दत्त्वाघ्ये संयवान् शेषान् पात्रे सत्वा विधानतः ॥ ८॥ पिसभ्यः म्यानममोति न्यवं पात्र करोत्यधः । अग्नो करिष्य प्रादाय पृच्छत्यत्रततं ।।। कुरुष्वेति धनुजातो हुत्वाम्नो पिरयन्नवत् । हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥ १० ॥ यथालाभोपपनेषु रौप्येषु तु विशेषतः । दत्वान्न पथिवीपात्रमिति पााभिमन्वयां ॥ ११ । कत्वेदं विष्णु रित्यने हिजागष्ठं निवेशयेत् । मध्याहतिका गायत्री मधवाता इति त्वचं ॥ १२ ॥ जम्वा यथासुग्वं वाच्य भुञ्जोरस्तेऽपि वाग्यताः । पथमिट' हवियञ्च दद्याज्जा पवित्रकं ॥ १३ ॥ प्रश्नमादाय हप्ताः स्थ शेष चवावमस्य च । सदन विकिरे भूमो दद्याशाप: सकर सकत् ।। १४॥ सर्वमत्रमुपादाय सतिलं दक्षिणामुग्वः । अचिकृष्टसविधौ पिण्डान् प्रदयात् पितृय प्रवत् ॥ १५ ॥ मातामहानामप्येवं दद्यादाचमनं ततः । खस्ति वाच्यं ततः कुर्य्यादथ्योदकमेव च ॥ १६ ॥ दत्वा त दक्षिणां मत्या स्वधाकारमुदाहरेत् । वाचतामित्य नभातः स्वपितृभ्यः वधोच्चता) ॥ १७ ॥ १ मामामामामित्यादिः, सपिरम्पः सोचमामित्वमा पाप. पुरोगामि।