पृष्ठम्:अग्निपुराणम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ अग्निपुराणे [१६३ अध्यायः । कुर्युरस्तु स्वधेत्युक्ते भूमौ सिञ्चे सती जलं । प्रीयन्तामिति वा देवं विश्वे देवा जलं ददेत् ॥१८॥ दातारी भोऽभिवन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्य ममहहुदेयं च नोऽस्त्विति ॥ १८॥ इत्यता तु प्रिया वाचा प्रग्पित्य विसर्जयेत् । वाजे वाज इति प्रौतपितृपूर्व विसर्जन(९) ॥ २० ॥ यस्मिंस्त संश्रवाः पूर्वमर्षपात्रे निपातिताः। पिष्टपात्र तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ २१ ॥ प्रदक्षिणमनुब्रज्य भुक्ता तु पितृसेवितं । ब्रह्मचारी भवेत्तासु रजनी ब्राहाणैः सह ॥ २२ ॥ एवं प्रदक्षिणं कृत्वा बड़ी नान्दोमुखान् पिटन् । यजेन दधिकर्कन्धमित्रान् पिण्डान् यः क्रिया ।। २३ ॥ एकोद्दिष्टं दैवहीनमेकाकपवित्रक । आवाहनाम्नीकरणरहितं घपसव्य वत् ॥ २४ ॥ उपतिष्ठतामित्य क्षय्यस्थाने पितृविसर्जने । अभिरम्यतामिति वदे श्रूयुम्तेऽभिरताः स्म ह ॥२५॥ गन्धोदकतिलयुत कुर्यात् पात्रचतुष्टयं । अर्धार्थपिढ़पात्रेषु प्रेतपात्र असेचयेत् ॥ २६ ॥ ये समाना इति हाभ्यां शेषं पूर्ववदाचरेत् । पतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया सह(1) ॥ २७॥ प्रोक्सपिण्डीकरणं यस्य संवत्सराद भवेत् । । पिबपूर्व विसर्जपरिनि.,.,.41 सिया पपीतिक..।