पृष्ठम्:अग्निपुराणम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पमियुरासे [१६३ अध्यायः । खरोष्टयानहत्यक्ष नीकाचादिरोहणे ॥ १८॥ सप्तविंशदनध्यायानेतांस्तात्कालिकान्विदुः । इत्याने ये महापुराणे धर्मशास्त्र नाम हिषध्यधिक- शततमोऽध्यायः॥ पथ विषष्ठयधिकशततमोऽध्यायः । श्राञ्चकम्पक धनं। पुश्कर उवाच । श्राजकल्प प्रवक्ष्यामि भुक्तिमति पदं शृण । निमन्धा विप्रान् पूर्वे दा. स्वागतनापराङ्गतः ।। १ ॥ प्रार्थोपवेशयेत् पौठे युग्मान्दैवे ऽथ पित्रको । प्रयुग्मान् प्राङ्मुखान्दै वे बीन् पैत्रे चैकमेव वा ।। २ ॥ मातामहानामध्येध मन्त्र वा वैश्वदेविकं । पाणिप्रक्षालनं दत्वा विष्टरार्थ कुशानपि ॥ ३ ॥ पावाहयेदमुज्ञातो विश्वे देवाम इत्यत्ता । यवैरम्बककौर्याथ भाजने सपवित्रके ॥ ४ ॥ मनोदेव्या पयः क्षिया ययोमोति यवांस्तथा । यादिव्या इसिमले ए हस्ते त्यर्घ विनिक्षिपेत् ॥ ५ ॥ दत्वोदकं गन्धमान्य धूपदानं प्रदीपकं । पपसव्यं ततः कृत्वा पितृणामप्रदक्षिषं ॥ ६ ॥