पृष्ठम्:अग्निपुराणम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५२ अध्यायः। धर्मशास्त्रकथनं । १४८ वेदशास्त्रार्थतत्त्वशी यत्र तत्राश्रमे वसन् ॥ ८॥ दहेव लोके तिष्ठन् हि ब्रह्मभूयाय कल्यास(१) । म्वाध्यायानामुपाकर्म श्रावस्यां श्रवणेन तु ॥ ८॥ हस्ते चौषधिवारे च पञ्चम्यां श्रावणस्य वा । पौषमासस्थ रोहिण्यामष्टकायामथापि वा ॥ १० ॥ जलान्ते छन्दसाइUदुत्सर्ग विधिवहिः । चाहं प्रेतेष्वनध्यायः शिविंग्गुरुबन्धषु ।। ११ ॥ उपाकर्मणि चोत्सर्ग वगाखा श्रोत्रिय तथा(२) । सम्भ्यागजितनिर्घात भूकम्मोल्कानिपातने ॥१२॥ समान्य वेदं अनिगमारण्यकमधील्य छ। पञ्चदश्यां चतुईण्यामष्टम्यां राहुस्तके ।। १३ ॥ ऋतुसन्धिष भुक्का वा श्राहिक प्रतियध च । पशमण्ड कनकुलवाहिमार्जारशूकर:(') ।। १४॥ ततेन्तरे त्वहोरानं शकपाते तथोच्छये । वक्रोष्टुगर्धभालूकमासवाण निम्वने ॥ १५ ॥ अमेध्य शवशूद्राम्त्यश्मशानपतितासिके । प्रशभासु च ताराम विद्य सम्तनितममनवे ॥ १६ ॥ भुक्कापागिरम्भोम्तररात्रेऽतिमाकते । पांशुवर्षे दिगान्दाहे सध्यानीहारभौतिषु ॥ १० ॥ धावतः प्रागिबाधे च विशिष्टे स्टहमागते ।


-...-.. .- बर्याच कपास मिल सशसोवियें भने इमि घ०, ६ समाजारमुकररिति ।