पृष्ठम्:अग्निपुराणम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ विषष्टयधिकशततमोऽध्यायः । धर्मशास्त्रकथनं। पुष्कर उवाच । मनुर्विण्र्याजवरको हारीतोऽत्रिर्यमोऽङ्गिराः । वसिष्ठदक्षसंवर्तगातासपपराशराः ॥ १ ॥ आपससम्बोशनोव्यासाः कान्यायनवहस्पती । गीतमः शङ्खलिखितो धर्ममेते यथाऽब्रुवन् ॥ २ ॥ तथा वक्ष्ये समासेन भुक्तिमुक्तिप्रदं शृण । प्रवृत्तञ्च निहत्तञ्च विविध वैदिकं ॥ ३ ॥ काम्य की प्रवृत्त स्यानिहत ज्ञानपूर्वकं । वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणाञ्च संयमः ॥ ४ ॥ अहिंसा गुरुसेवा च निःश्रेयसकरं परं। सर्वेषामपि चैतेषामामजानं पर मतं ॥ ५ ॥ सञ्चाय सर्व विद्यानां प्राप्यते ह्यमृतं ततः । सर्वभूतेषु चात्मानं सर्वभूतानि नामनि ॥ ६ ॥ समम्पश्यवात्मयाजी स्वाराज्यमधिगच्छति। . प्रात्मनाने ममे च स्थावेदाभ्यासे च यत्रवान् ॥ ७॥ एतलिजम्मसामर्थ्य (1) बानणस्य विशेषतः । - - - - - । पश्चिमपाममिनि ..., म., महिसम्ममामयीनि.