पृष्ठम्:अग्निपुराणम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५१ अध्याया। यतिधर्मकथनं । रचनादेचकः प्रोक्तो मात्राभेदेन च विधा। हादशाक्त चतुर्विधः षट्विंशमाविकोऽपरः ।। २३॥ तालो लध्वक्षरो मात्रा प्रणवादि चरेच्छनैः। प्रत्याहारी जापकानां ध्यानमोखरचिन्तनं ॥ २४ ॥ मनोवृतिऔरणा स्यात् समाधि धाणि स्थितिः। अयमात्मा परं ब्रह्म सत्यं ज्ञानमनन्स कं ।। २५६. विज्ञानमानन्दं ब्रह्म तत्त्वमस्य ऽहमस्मि तत् । परं ब्रह्मा ज्योतिरामा वासुदेवी विमुक्त ओ ।। २६ ॥ देहेन्द्रियमनोबुद्धिप्राणाहकारवर्जितं । जाग्रतम्वनसत्यादिमुना (') ब्रह्म तुरीयकं ॥ २७ ॥ निन्य शहबायुक्त सत्यमानन्दमयं) । अहं ब्रह्म परं ज्योतिरक्षरं मर्यगं हरिः ।। २८ ॥ योऽसावादित्यपुरुषः मोऽसावहमनगाड़ प्रां। सवारम्भपरित्यागी समदुःखसुख: शमो ॥ २८ ॥ भावशय ब्रह्मागर्क भित्त्वा ब्रह्म भवेदः। पाषढयां पौर्णमास्थाच चातुर्मास्यं व्रतञ्चरेत् ॥ ३० ॥ सतो व्रजेत् नवम्यादौ घृतमन्धिए वापयेत् । प्रायश्चित्तं यतीनाञ्च ध्यानं वायुयमम्तथा ।। ३१ ॥ इत्याम्बवे महापुराले यतिधमा नामैकषष्ट्यधिकशतत- मोऽध्यायः॥ - जापन समाधामममिति त्याने ये चीनिय रत्यादि, सत्यमा मरमभित्यूमाः पायो स० पुस के मालिक