पृष्ठम्:अग्निपुराणम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१६१ अध्यायः अमियः पगडकः पङ्गु रन्धो बधिर एव च । सदभिश्च मुच्यते सद्भिरज्ञानात् संस्तो हिजः ।। १३ ॥ अनि रानाञ्च यान् जन्तून् हिनस्त्यज्ञानतो यतिः । तेषां सात्वा विशुद्यार्थ प्राणायामान् घडाचरेत्(१) ॥१४॥ अस्थिस्थ णं मायुयुतं मांसशोणितलेपनं।। चीवन दुर्गन्धं पूर्ण मूत्रपुरीषयोः ॥ १५ ॥ जरागोकसमाविष्टं रोगायतनमातरं । रजस्खलममित्यञ्च भतावासमिमन्त्यजेत् ॥ १६ ॥ प्तिः क्षमा दमोऽस्तेयं(२) शौचमिन्द्रियनिग्रहः । क्रीविद्या सत्य मक्रोधो दशकं धर्मलक्षणं ॥ १७ ॥ चतुर्विधं भैक्षवस्त कुटीरकवलदके । हंसः परमहंसश्च यो यः पद्यात् स उत्तमः ॥१८॥ एकदण्डो त्रिदण्डी वा(२) योगी मुच्येत बन्धनात् । अहिंसा सन्य मस्तेयं ब्रह्मचाऽपरिग्रहौ ॥ १८॥ यमाः पञ्चाथ नियमाः शौचं सन्तोषणन्तपः । स्वाध्यायेश्वरपूजा च पकाद्यासन यतः(१) ॥ २० ॥ प्राणायामस्त विविधः स गर्भोऽगर्भ एव च । जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥ २१ ॥ प्रत्येक विविधः सोपि पूरकुम्भकरेचकः । पूरणात् पूरको वायोनियलत्याच कुस्मकः ॥२२॥ । समाचरेदिति ब..। १ दवाइसे चमिति निदषौ चेति । पायानं मनस् पनि ।