पृष्ठम्:अग्निपुराणम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५ अध्यायः। पम्मिपुराणे कनकेशपदं नवा मयाकेदारकं नमेत् । सर्वपापविमिमुक्त पिवन बयपुरं नयेत् ॥ ५३ ॥ विशालोऽपि गयाशौर्षे पिलदोऽभूच पुत्रवान् । विशालायां विशालोऽभूद्राजपुत्रोऽब्रवीद हिजान् ॥ ५४॥ कथं पुनादयः स्युर्मे दिला जचुर्बिशालक । गयायो पिण्डदानेन तव सर्व भविष्यति ॥ ५५ ॥ विशालोऽपि गयाशो पिपिहान्ददौ ततः) । दृष्टाकाये सितं रव पुरुषांस्तांस पृष्टवान् ॥ ५ ॥ के यूयन्तेषु चवैकः सितः प्रोचे विमालकं । आई सितस्ते जमकरन्द्रलोकं गतः शुभात् ॥ ५ ॥ मम रम पिता पुत्र कृष्णश्चैव पितामहः । पत्रवीत् नरकं प्राप्ता त्वया मुलो क्वता वयं ॥ ५८ ॥ पिगखदानाद अप्रलोकं माम इति से गताः । विशालः प्राप्तपुवादी राज्य जत्वा हरिं ययौ ॥ ५ ॥ प्रेतराजः स्वमुत्यै च वगिजश्वेदमन्वयीत् । प्रेतैः सर्वैः सहातः सन् सुक्तसं भुज्यते फलं ॥ १० ॥ श्रवणहादशीयोगे कुम्भः सायच सोदकः(१)। दत्तः पुरा स मध्याह्ने जौवनायोपत्तिष्ठते ॥३१॥ धन यहोवा मे गच्छ गयायां पिगहदी भव । पणिन्धन महोत्वा सु गयायां पिण्डदोऽभवत् ॥ ३२ ॥ रोमन रनियाम.,.,.. .साच होदक मि