पृष्ठम्:अग्निपुराणम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गयावाचाकथनं। [११५ अध्यायः। साचाद गयाशिरस्तत्र फल्गुतीर्धाश्रम(') छतं ॥ ४४ ॥ अमृतं तत्र वहति पिट्टणान्दत्तमचयं । मात्वा दशाश्वमेधे तु दृष्टा देवं पितामहं ॥ ४५ ॥ रुद्रपाद भरा स्पृष्ट्वा नेह भूयोऽभिजायते । शमीपत्रप्रमाणेन पिण्ड'दत्वा गयाशिरे(२) ॥ ४६॥ मरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्न युः । पायसेनाथ पिष्टेन शहना चरुणा तथा ॥ १७ ॥ पिण्डदानं तगडलेव गोधूमैस्तिलमिश्रितः। पिण्डं दत्वा रुद्रपदे कुलानां शतमुहरेत् ॥ ४८ ॥ तथा विष्णुपदे थाइपिण्डदो धृणमुशिवत्()। पित्रादीनां शतकुलं स्वामानं(") तारयेबरः ॥ ४ ॥ तथा ब्रह्मपदे श्वाची(') ब्रह्मलोकं नयेपिटन् । दक्षिणाग्निपदे तहाईपत्यपदे तथा ॥५॥ पदे वाहवनौयस्य बाबी यज्ञफलं लभेत । पावसष्यस्य चन्द्रस्य(१) सूर्यस्य च गणस्य च ॥५१॥ अगस्त्यकार्तिकेयस्य याची तारयते कुलं । प्रादित्यस्य रथं नत्वा() कर्णादित्यं नमेन्नरः ॥ ५२ ॥ पत्तगतीचाषयमितिमा, घ०, न., प्रापरे आरमिमि भ.। (पारस्याप चेनतिका . पिएमइयाचिरमि। पावसथ्यस पेन्द्रस्येति । चार- पिसः कुलमुनिकदिनि ० ज० च। समय सेनस्येति न. पिचदो अन्तिमुनिहारिनि. • रकदृष्टेलिक.. सामने निज.।