पृष्ठम्:अग्निपुराणम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११५ अध्यायः। अग्निपुराणे तत्कूपयूपयोर्मध्ये या कुलशतोहतो। महाबोधतरु नत्वा धर्मवान् स्वर्गलोकभाक् ॥ ३७॥ हतीये ब्रह्मसरसि() स्नानं कुर्याद्यततः(२) । मानं अनसरस्तीर्थे(२) करोमि ब्रह्मभूतये ॥ ३८ ॥ पिट्टयां ब्रह्मलोकाय ब्रह्मर्षिमणसेविते । तर्पणं थाहकत् पिण्ड प्रदद्यात् प्रसेच(५) । कुयाच्च वाजपेयार्थी ब्रह्मायूपप्रदक्षिणं ॥ ३८ ॥ एको मुनिः कुम्भकुशाग्रहस्त प्रामस्थ मूले सलिनन्ददाति । पानाच सिक्ताः पितरम हप्ता एका किया धर्थकरी प्रसिहा ॥ ४ ॥ ब्रह्माणच नमस्कृत्य कुन्नानां असमुचरेत् । फलगुतीर्थे चतुर्थेऽति मात्वा देवादितर्पणं ॥ ४१ ॥ कात्वा श्राई सपिण्डच्च गयाशिरमि कारयेत् । पञ्चकोशं गया क्षेत्र कोशमेकं गयागिरः ॥ ४२ ॥ तत्र पिण्ह प्रदानेन कुलामां शतमुञ्चरेत् । मुखपृष्ठे पदं वास्तं महादेवेन धीमता ॥ ४३ ॥ मुबह पृष्ठे शिरः साक्षाद गयाथिर उदावतं । अझसदसि रति १०, , , २ मयामत्येत्यादिः, सामंज्याचमवत इत्यन्तः पावक पुस्तके माक्षि। असमरसोर्थ रवि.माभिर- मी रनि च। ४ मर्पसत्रात् पिदापि प्रस- धममिति ०,०च। तपशवार- हत् पिपादसामप्रमेनामिनि मा, प. .,