पृष्ठम्:अग्निपुराणम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गयायाधाकश्चनं। ११५ अध्यायः । यस्मिन् फलति श्रौ\ों काभधेनुर्जलं मही। दृष्टिरम्यादिकं यस्मात् फल्गुतीर्थं न फल्गुवत् ॥ २७ ॥ फलगुतीर्थ नरः साखा दृष्ट्वा देवं गदाधरं । एतेन किं न पर्याप्तं नृणां मुक्ततकारिणां ॥ २८ ॥ पृथिव्यां यानि तीर्थानि आसमुद्रासरांसि च । फल गुतीर्थ ममिथन्ति वारमेकं दिने दिने ॥ २८ ॥ फल्गुतीर्थ तीर्थराजे करोति मानमादृतः । पिटणां ब्रह्मलोकापत्ये प्रामनो भुत्रिमुताये ॥ ३० ॥ मात्वा थाडी पिण्डदोऽथ नमेहेवं पितामहं । कलौ माहेश्वरा लोका पत्र देवी(१) गदाधरः ॥ ३१॥ पितामहो लिङ्गरूपी सनमामि महेश्वरं। गदाधरं बलं कामनिरञ्च नरायण(१) ॥३२ ॥ अविष्णुसिंहाख्यं वराहादि नमाम्यहं । ततो गदाधरं दृष्ट्वा कुलानां मतमुहरेत् ॥ ३३ ॥ धर्मारण्य हितीयेऽति मतङ्गस्यायमे वरे । मतङ्गवायां संसाय याजकत् पिराहदो(१) भवेत् ॥ ३४ ॥ मतङ्गेशं समिधेश() नवा चेदमुदीरयेत् । प्रमाणं देवताः सन्तु लोकपालाच सारिणः ॥ ३५ ॥ मयागत्य मतङ्गेऽस्मिन् पिटणां निष्कतिः क्वता । मानतर्पणवाड़ादिबद्धतीर्थ थ(५) कूपके ॥ २६ ॥ १ नो देव मि .., ग०, ३. आपदः पिपार इति । ४ ममम सिमितिमा मनोनिमा .. २बारायणमिति....