पृष्ठम्:अग्निपुराणम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११५ अध्याय अग्निपुराणे दक्षिणे मानसे सामं करोमि पिटलमये(') ॥१७॥ गयायामागतः स्वर्ग' यान्तु मे पितरोऽखिलाः । शाच पिण्ड न्सतः क्त्वा सूर्य नत्वा वदेदिदं ॥ १८ ॥ पों नमो भानवे भर्ने(१) भवाय भव मे विभी। भुक्तिमुक्तिप्रदः सर्वपितृणां भवभावितः ॥ १८ ॥ कव्यवालानलः सोमो यमश्चैवार्यमा तथा । पग्निवाता वहिषद प्राज्यपाः पिलदेवताः ॥ २० ॥ प्रागच्छ महाभागा युभाभी रक्षितास्विह । मदीया पितरो येप मासमातामहादयः ॥२१॥ तेषां पिण्ड प्रदाताहमागतोऽम्मि गयामिमां । जदीच्या मुहपृष्ठस्य देवर्षिगणपूजितं(१) ॥ २२ ॥ नामा कनखलं तीर्थं त्रिषु लोकेषु विश्रुतं । सिंघानां प्रोतिजननैः पापानाञ्च भयकरः ॥ २५ ॥ लेलिहानैर्महानागै रक्ष्यते चैव नित्यशः । तत्र मात्वा दिवं(") यान्ति क्रोउन्त भुवि मामकाः ॥२४॥ फलगुतीर्थ सतो गच्छ महानद्यां स्थितं परं । नागालनाईमात् कूपाहटाशीतरमामसात् ॥ २५ ॥ एतद गयाशिरः(५) प्रोक्त फल्गुतीर्थं तदुयते । मुखपृष्ठनगाद्याथ सारात् सारमथान्तरं ॥ २५ ॥ १करोमि पिसदेव रमिक। २ भाभयं न रति देवर्षि नविनमिति ध, स. देवतामयसेवित मितिमा सपनामा दिवमिनि का। . फान मथाभिर ति ..., . ।