पृष्ठम्:अग्निपुराणम्.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[११५ अध्यायः ।
गयायात्राकथनं।


अष्टकासु च चोच() गयायां मृतवासरे।
अत्र मातुः पृथक् श्राइमन्यत्र पसिना सह ॥८॥
पिवादिनवदैवत्वं तथा ज्ञादयदैवतं ।
प्रथम दिवसे मायातीर्थे अत्तरमानसे ॥ १० ॥
उत्तरे मानसे पुण्ये आयुरारोग्यदृश्ये ।
साधोविघाताय(२) सानं कुर्याद विमुक्तये(१) ॥ ११ ॥
सन्तप्यं देवपित्रादौन वाचवत् पिण्डदो भवेत् ।
दिव्यान्सरीक्षभौमस्यान्() देवान् सन्तर्पयाम्यहं ॥ १२ ॥
दिव्यान्सरीचभोमादि पिटमात्रादि तर्पयेत् ।
पिता पितामह चैव तथैव प्रपितामहः ॥ १३ ॥
माता पितामही चैव(4) तथैव प्रपितामही।
मातामहः प्रमातामहो वाइप्रमातामहः(1) ॥ १४ ॥
तेभ्योऽन्येभ्य(१) इमान् पिण्डानुदाराय ददाम्यहं ।
औं नमः सूर्यदेवाय सोमभोमनरूपिणे() ॥१५॥
जीवशुक्रगनै शारिराहु केतुम्वरूपिणे ।
उत्तरे मानसे मात() उद्धरेत्मकलं कुन्तं ॥ १६ ॥
सूर्यं नत्वा(१) बजेम्मौनी नरी दक्षिणमानसं(१)।

१ अन्वष्टकार हौ ति ५०,०। अ० । ९ साधौधविमाशायमि स०, घर, का। सेभसेभ्य रनि घ०, न च । ३ सानं सर्वनिमय रति सोमभौमसरूपिच रक्षित ४ दिवामारीचगान् भौमामिनि ग.। रसात्वे मिक। ५ माना मातामही मेनिक, क. १. सूर्य दृष्टा रति १० । मा०,०। १५ नमो दधिमानमिति ...,

(समानामा रमिक, म0,., बम..।