पृष्ठम्:अग्निपुराणम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

EXAM गयागनाथन। [११५ अध्यायः प्रेतराजः सह प्रेतैर्मुक्तो नौती हरेः पुरं। गयाशौर्षे पिण्डदानादात्मानं स्वपिस्तथा() ॥ ६३ ॥ पिलवंशे मृता ये च मारवंथे सधैव च । गुरुम्व शुरबधूनां ये चान्ये बान्धवा मृताः ॥ ६४ ॥ ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः(१) । क्रियालोपगता ये च जात्यन्धाः पङ्गावस्तथा ।। ६५ ॥ विरूपा पामगर्भा ये जाताजाताः कुस्ले मम । तेषां पिगलो मया दत्तो ह्यक्षय्यमुपतिष्ठतां ॥ ६६ ॥ ये केचित् प्रेतरूपेण तिष्ठन्ति पितरो मम । ते सर्वे वृप्तिमायान्तु पिण्ड दाने न(२) सर्वदा ॥ ६७ ॥ पिण्डो देयस्त सर्वेभ्यः मर्व कुलतारकैः । पात्मनस्त सथा देयो अक्षय लोकमिच्छता ।। ६८॥ पञ्चमेऽङ्गि गदालीले सायान्मन्त्रेण बुद्धिमान् । गदाप्रक्षालने तीर्थे गदालोलेऽतिपावने ॥ ६ ॥ मानं करामि संसारगदशान्य जनाईन । नमोऽक्षयवटायैव अक्षयवर्गदायिने ॥ ७० ॥ पित्रादौनामक्षयाय सर्वपापक्षयाय च । वाचं वटतले(') कुर्य्याद आधणानाञ्च भोजनं ॥ ७१ ॥ एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता । किम्मुनर्बहुभिर्भुत : पितृणां दत्तमइयं ॥ ७२ ॥ १ प्रेतराजत्यादि सपित येत्याः पिस मानेमेनि. शोभ० पुसके मामि। ४ वटसर्ट रवि ज. प्रभकर्म बिजिमा नि ।