पृष्ठम्:अग्निपुराणम्.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५. अध्यायः । त्वरितापूजादिकथनं। १४१ ओषधानि(प) न मन्त्राधास्वायन्ते मृत्युनाम्वितं ॥ १२ ॥ यत्मवत् प्राकृतं कर्म कर्तारं विहति ध्रुवं । अव्यक्तादि व्यक्तमध्यमव्यतानिधनं जगत् ।। १३ ॥ कौमारादि यथा देह तथा देहान्सरागमः । भवमन्याचा वस्त्र पहात्येवं शरीरकं ॥ १४ ॥ देही नित्यमबध्योऽयं यतः शोक सतस्यजेत् । इत्याम्नेये महापुराणे शौचं नामै कोनषष्ट्यधिकशत- तमोऽध्यायः॥ अथ षष्टाधिकशततमोऽध्यायः । वानप्रस्थायमः। पुष्कर उवाच । वानप्रस्थयतीमा() धर्म वयेऽधना मृण । जटिलमग्निहीत्रित्वं भूशय्याजिनधारणं ।। १ । वने वास: पयोमूसनीवारफलहत्तिता । प्रसियाभित्तिय विमानं बहाचारिता॥२॥ देवातिथीनां पूजा ध धर्मोऽयं वनवासिनः । । १ औषधारीनियर पनौनाक रति क.