पृष्ठम्:अग्निपुराणम्.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१५ अध्यायः । गातोये नरस्यास्थि वायत्तावदिवि स्थितिः। प्रामनस्यागिनां नास्ति पतितानां तथा क्रिया ॥३॥ तेषामपि तथा गाने तोयेऽस्था पतनं हितं ।। सेषां दत्त जलं चाग्नं गगने तत् प्रलीयते।।३॥ अनुग्रहेण महता प्रेतस्य पतितस्य च । नारायणवलिः कार्यस्नानुग्रहमश्रुते ॥ ४ ॥ अक्षयः पुण्डरीकाक्षस्तत्र दत्त न नश्यति । पतनाचायते यस्मात् तस्मात् पात्र जनार्दनः ।। ५ ॥ पसतां भुक्तिमुक्त्यादिप्रद एको हरिवं। दृष्ट्या लोकान् नियमाणान् सहायं धर्ममाचरेत् ॥ ६ ॥ मृतोऽपि बान्धवः शनो नानुगन्तुं नरं मृतं । जायावज हि सर्वस्य याम्यः पन्था विभिद्यते(३) ॥ ७ ॥ धर्म एको(९) व्रजत्येनं यच कचन गामिनं । ख कार्यमद्य कुर्षांत पूर्वाधापराहिकं ॥८॥ न हि प्रतीक्षते मृत्यः कृतं वास्य न वा कृतं । क्षेचापणटहासकमन्यत्रगतमानस ॥८॥ कौवोरणमासाद्य मृत्यरादाय गच्छति । न कालस्य प्रियः कसिद हेयथास्य न विद्यते ॥१०॥ पायुष्ये कर्मणि क्षीणे प्रसह्य हरते जनं। नामाप्तकालो बियते बिद्यः शरशतैरपि ॥ ११ ॥ कुशाग्रेणापि संस्पष्टः प्राप्तकालो न जीवति । १ पवा बिभव्यते इति म० १धर्म रक्षेनि जा।