पृष्ठम्:अग्निपुराणम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५९ अध्यायः। संस्कृतादिशोधकथनं। १४१ असमानं दितीयेन धर्मराजवचो यथा ।। ६५ ।। शावान्तः शाव आयाते (1) पूर्वाशौथेन शहाति । गुरुणा लघु बाध्येत लघुना नैव तहरु ।। ६६ ।। मृतके सतके वापि रात्रिमध्येऽन्यदापतेत् । तच्छेषेणैव शायरन् राविशेषे हाहाधिकात् ।। ६७ ॥ प्रभाते यद्यशौचं स्थाच्छ देरंथ विभिर्दिनैः । उभयत्र दशाहानि कुलस्यान न भुज्यते ॥ ८ ॥ दानादि विनिवर्तत भोजने कृत्यमाचरेत् । अज्ञाते पातक नाधे भोक्रेकमहोऽन्यथा(२) ॥ ६ ॥ इत्याम्नेये महापुराणे स्रावाद्यशौच नाम अष्टपश्चागद- धिकशततमोऽध्यायः॥ अथैकोनषष्टयधिकशततमोऽध्यायः। -c:- असंस्कतादिशौचं । पुष्कर उवाच । संस्कृतस्यासंस्कृतस्य स्वर्गो मोक्षो हरिस्मृतेः । अस्माङ्गनाम्भसि क्षेपात् प्रेतस्याभ्युदयो भवेत् ॥ १ ॥ पापात रनियम. रेवमहोन्यथेत्य काः पाठः .,.,., र बनाये यमवं खादित्यादिः, भील: पुरुकदथेषु नासि ।