पृष्ठम्:अग्निपुराणम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४. अभिपुराने [१५८ अध्यायः । एवं मातामहाचायंप्रेतानाञ्चोदकक्रिया। काम्योदकं सखिप्रेतवस्त्रीयखशरर्खिां ।। ५४ ।। अपी नः शोशुचदयं दशाश्व सतोऽपयेत् । नाणे दशपिण्डाः स्यः पत्रिये हादश स्म ताः ॥ ५५ ॥ वैश्ये पञ्चदश प्रोक्ताः शूदे त्रिंशत् प्रकीर्तिता। पुत्रो वा पुत्रिकान्यो वा पिण्डं दद्याच्च पुत्रवत् ।। ५६ ।। विदश्य निम्बपचाणि नियती हारि वेश्मनः । प्राचम्य चाम्निमुदकं गोमयं गौरसर्षपान् ॥ ५७॥ प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः । प्रचारलवणावाः स्यविमांसा भूमिशायिनः ॥ ५८ ।। कोसलधाशनाः साता आदिकर्ता दशाहकृत् । प्रभावे ब्रह्मचारी तु कुर्यात्पिण्डोदकादिकं ॥ ५८ ॥ यथेदं भावमाशीचं सपिण्डेषु विधीयते । जननेष्येवमेव स्थाविपुग्णां शचिमिच्छतां ।। ६० ॥ सर्वेषां गावमाशोचं मातापित्रीय सूतकं । सूप्तकं मातरेव स्यादुपस्पृश्य पिता शुचिः ॥ ६१ ॥ पुषजन्मदिने वा कर्तव्यमिति निश्चितं । तदहस्तत्पदानार्थ गोहिरण्यादिवासमा ॥ १२ ॥ मरणं मरणेनैव सूतक सूतकेन । उभयोरपि यत् पूर्व सेनागौचेन शहाति ।। ६३ ।। सूस के मृतक चेत्यान् मृतके त्वथ मूतकं । नवाधिक्तस्य यसकं गौवं कुर्यात्र सूतकं ।। ६४ ॥ समान लघुशोचन्नु प्रथमेन समापयेत् ।