पृष्ठम्:अग्निपुराणम्.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४

अग्निपुराणे १५१ अध्यायः ।
ग्रही अपत्यापत्यश्च दृष्ट्वारण्य (१) समाश्रयेत् ।। ३ ।।
हतीयमायुषो भागमेकाको वा सभार्यकः ।
यो पञ्चतपा नित्यं वर्षास्वभावकाशिकः ॥ ४ ॥
आर्द्रवासाच हेमन्ते तपश्चोग्रञ्चरेहली(२)।
अपरावृत्तिमास्थाय बजेहिशमजियागः(२) ।। ५ ।।
इत्याग्नये महापुराणे वानप्रस्थाश्वमो नाम षष्ट्यधिक-
शततमोऽध्यायः॥
अथैकषष्टाधिकशततमोऽध्यायः ।


--

यतिधर्मः। पुष्कर उवाच । यतिधर्म प्रवक्ष्यामि भानमोक्षादिदर्शकं । चतर्थमायुषी भागं प्राप्य सङ्गात् परिव्रजेत्() ॥ १ ।। यदति विरजेडीरस्त दहि') च परिव्रजेत् । प्राजापत्यां निरूप्येष्टि' सर्वदेवसदक्षिणां ॥२॥ आत्मन्यम्नीन् समारोप्य प्रवद्राह्मणो एकात्। १ दृष्टानसमिति १ सपो व परदिति । २ भजेमिमजिसम रहि.। ४ सयाम परित्यजेदिमि । ५ विरजेदापि तदाकि रति ।