पृष्ठम्:अग्निपुराणम्.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५७ पञ्चाया। गावायोपवयनं। १११ योजयेत् प्रेतपिकं तु पिचन्थेषु भार्गव ॥ २६ ॥ प्रेतपाच पायेषु तथैव विनियोजयेत् । पृथक पथक प्रकर्तव्य कमसात् कर्मपात्र के ॥ २७॥ मन्त्रवमिदं कर्म शूदस्य स विधीयते । सपिण्डीकरण सीसा कार्यमेवं तदा भवेत्() ॥ २८॥ शकुयास प्रत्यव्दं प्रेसे कुम्भाबमष्दकं । गङ्गायाः सिकता धारा यथा वर्षति वासवे ॥२८॥ शक्या गणयितु लोके मत्वतोताः पितामहाः । काले सतसगे स्थैर्य नास्ति तस्मात क्रिया चरेत् ।। ३०॥ देवत्वे यातनास्थाने प्रेतः या कृतं लभेत् । नोपयांवरः शोचन् प्रेतस्यामन एव वा ।। २१ ॥ मुम्बग्निपायकामीभिर्भतानामामघातिमा । पतितानां च माशोचं विशुवस्त्रहमास ये ॥ १२ ॥ यतिप्रतिबनधारिनपकारकदौषिताः । राजानाकारियो(१) ये च माया प्रेतगाम्यपि ॥ ३३ ॥ मैथने कटधूमे च सद्यः मानं विधीयो । हि ननिहरत(२) प्रेतं शूदेश कवचन ॥ ३४ ॥ न च शूद्र बिजेनापि तयोर्दोषो हि आयते () । अनावविप्रप्रेतस्य वहनात् स्वर्गलोकभाक् ॥ ३५॥ १ कार्यमेवं नया भवेदिनि...., म. ३ मानिदिति । । कार्यमत्तथा भवेदिति । तयोरोमोऽमिनायत इति । राजाज्ञाकारका नि..