पृष्ठम्:अग्निपुराणम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ अग्निपुराले [१५७ अध्यायः । दशरात्रेण शान्ति हादशाहेन भूमिपः । वैश्याः पञ्चदगाहेन शूद्रा मासेन भार्गव ॥ १६ ॥ उच्छिष्टसविधावक तथा पि निवेदयेत्। कीतयेश्च तथा तस्य नामगोत्र समाहितः ॥ १० ॥ भक्तवत्स विजेन्द्र पूजितेषु धनेन च । विमृष्टाक्षततोयेषु गोत्रनामानुकौतनैः ॥ १८ ।। चतुरतुलविस्तारं सत्खासनावदन्तरं । वितस्सिदीर्घ कर्तव्यं विकर्षणां तथा त्रयं ॥ १८ ॥ विकर्षणां समीपे च ज्वालयेज् ज्वलमत्रयं । सोमाय वलये राम यमाय च समासतः ॥ २० ॥ जुहुयादाहुतीः सम्यक् सर्वचैव चतुस्त्रयः । पिण्डनिर्बपणं कुर्य्यात् प्राग्वदेव पृथक् पृथक् ॥ २१ ॥ अनेन दधा मधुना तथा मांसेन पूरयेत् । मध्ये घेदधिमासः स्यात् कुयादभ्यधिकन्तु सत् ॥ २२ ॥ अथवा हादशाहेन सर्वमेतत् समापयेत् । संवत्रस्य मध्ये च यदि स्यादधिमासकः ॥ २३ ॥ सदा हादश के श्राहे कार्य सदधिकं भवेत् । संवत्सरे समाप्ते सु थाई बाहवदाचरेत् ॥ २४ ॥ प्रेताय तत जर्ज च तस्यैव पुरुषत्रये । . पिण्डान् विमिर्ष पेसचतुरस्तु समाहितः ॥ २५ ॥ सम्पूज्य दत्वा पृथियो समानर इति चाप्यध । १ बनेष चेनि कर, प..,००,ज., मच।