पृष्ठम्:अग्निपुराणम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५० अध्यायः मावामीचादिकवन। पादन्तजनमात् सथ भाडाथिवी श्रुति:() ॥ ५ ॥ विरापमानतादेशाहगरामतः परं । जनौ वार्षिके शूरे पचाहाचुहिरिषते ॥ ६॥ सदशाहन राशिः स्यादतीते वराये । गतः संवत्सरः अभिः पहिर्मासेन कीर्तिमा ॥ ७ ॥ स्त्रीणामकतचड़ाना विशषि षिको वृता। सवा च कृतचूड़ानां वाहावयान्ति गान्धवाः ॥८॥ विवाहितासु नाशो पितपञ्चे विधीयते । पितुः प्रसूतानां विदिशिको स्मृता । सूतिका दशराज विमानोति नान्यथा । विवाहिता हि घेत कन्या बियने पिवेश्मनि ॥ १॥ सस्याखिरापाच्छुपान्ति मान्यता नात्र संशयः । समानं समायोजन प्रधमेन समापयेत् ॥ ११ ॥ असमान रितीवेम धर्मरानवशे यथा । देशाम्तरखः श्रुत्वा तु कुमानां मरणोडवो ॥ १२ ॥ यो दशरामस्थ तावदेवाचिर्भवेत् । पतौते दशरा विरावमयचिर्भवेत् ॥ १३ ॥ सवा संवत्सरेऽतीते मात एव विशहाति। मातामहे तथाऽतीते पापाई र तवा मले ११४ ॥ राविभिन्मासतुल्याभिर्गर्भवावे विशोधनं। . सपिके नाणे वर्षाः सर्व एकाविशेषतः ॥ १५ ॥ चावति।