पृष्ठम्:अग्निपुराणम्.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराने ११७ अध्याय शादिः पर्यस्य तोयेन मृगलीचा प्रपौर्शिता ॥ १५ ॥ पुष्याणाश्च फसामा प्रोचणानसतोऽखिलं । इत्याग्नेये महापुराणे द्रव्यपहिर्नाम षट्पशागदधिक- शससमोऽध्यायः॥ पथ सप्तपश्चाशदधिकशततमोऽध्यायः । भावाशौचादिः। पुष्कर उवाच । प्रेतशहिं प्रवामि सूतिकारादिमेव च । दशाहं भावमायौवं सपिण्डेषु विधीयते ॥ १ ॥ जनने च तथा राडिग्रियानां भृगत्तम । दयाहेन राजन्यः पचादेश्योऽथ मासतः ॥ २ ॥ शूद्रोऽनुलोमतो दासे स्वामितत्यक्यशोधक। अभिस्त्रिभिरचकेन चत्रविटशूद्रयोनिषु ॥ २ ॥ बानमा रहिमानोति त्रियस्तु तथव च। . विट्शयोनेः शविः स्यात् क्रमात् परशरामक ।।४।। बडायेव पिराप षभिः सूई तथा विभः ।