पृष्ठम्:अग्निपुराणम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५६ अध्यायः। द्रव्यशशिकथन। १२८ शोधनामक्षणास्ते (१) मृत्तिकानिर्वियोधनं । वहवस्ने प्रोक्षणाच दारवाणाश तणात् ॥ ५ ॥ प्रोक्षणात संहतानान्तु द्रवाणाच तथोत्सवात् । शयनासनयानानां शूर्पस्व भकटस्य च ॥ ६ ॥ शक्षिः सम्प्रोक्षणा जेया पक्षालेवनयोस्तथा । सिद्धार्थकानाङ्करकेन शृङ्गदतमयस्य च ॥ ७॥ गोबालैः पलपाषाणामस्थां स्थावत्तथा । निर्यामानां गुडानाच लवणानां च घोषणात् ॥ ८ ॥ कुशुम्बकसमानाञ्च जणाकासयोस्त था। एक बदौगतं तोयं पुण्यातहत् प्रसारित ॥ ८॥ मुखवर्जश्व गोः शचा राजमवाजयोर्मुखं । नारीणाञ्चैव वत्मानां शकुनीनां शुनो मुखं ॥ १० ॥ मुखैः प्रसवणे यो मृगयायां सदा शचि । भुना इत्त्वा तथा सुप्त्वा पीत्वा चाभी विगाय च ॥११॥ रण्यामाक्रम्य चाचामेहासो विपरिधाय च । माजार राक्रमाच्छासतुति रजस्वला ॥ १२ ॥ माता स्त्री पञ्चमे योग्या देवे पियश च कर्मणि । पञ्चापाने दर्शकभिवभयोः सप्त मृत्तिकाः ॥१३॥ एकां लिने मृदं दद्यात् करयोविधिमक्षिकाः । ब्रह्मचारिवमयानां यतीनाच चतुर्गणं ॥ १४॥ . खौफलेरंगपट्टानां क्षोमाणाऔरसपैः । १ भोपवाय चचार नि...।