पृष्ठम्:अग्निपुराणम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १५६ अध्यायः । पोचतुर्दश्यष्टम्यामभ्यङ्ग वर्जये तथा। दूराइहान् मूत्रविष्ठे नोनमेरमाचरेत् ॥ ३१ ॥ इत्याम्ने ये महापुराणे आचाराध्यायो नाम पञ्चपञ्चा- शदधिकशततमोऽध्यायः॥ अथ षट्पञ्चाशदधिकशततमोऽध्यायः । ट्रव्यशद्धिः। पुष्कर उवाच । द्रश्यशहि प्रवश्यामि पुनपाकेन मृगमयं । शुञ्जेयन् मूत्रपुरोषाः स्पृष्टम्तान सुवर्ण कं ॥ १ ॥ श्रावर्तितच्चान्यथा तु वारिणामोन तामकं । धारेण कांस्थलोहामां मुशाटेः चालनेन तु ॥ २ ॥ अक्षामा(१) चैव भाण्डामा सर्वस्याश्ममयस्य च । • शाकरज्जमूलफलपैदलानां तथैव च ॥ ३ ॥ मार्जनाधाजपाचाणां पाणिमा याकर्मणि । उष्णाम्बुना सस्नेहानां शतिः सम्मार्जनाइहे ॥ ४ ॥ १ दुरमामिति ..।