पृष्ठम्:अग्निपुराणम्.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५५ अध्यायः। प्राचारकशनं । १२१ नतः समभिगच्छे त योगक्षेमार्थमीश्वरं । सजनात्मनापनयेत् खरादिक रजस्यजेत् ॥ २३ ॥ होनावावहसेत् गच्छेवादेशे निवमेश्च तैः । वैद्यराजनदोहोने म्लेच्छ स्त्रीबानायके ।। २४ ॥ रजस्वलादिपतितर्न भाषेत केशवं स्मरेत् । नासंवतमुख कु-हासं(') जम्नां तथा इतं ॥ २५ ॥ प्रभोरप्यवमानं म्वनोपयेह धनं बधः। इन्द्रियाणां नानुकूली वेगरोधं न कारयेत् ॥ २६॥ नौपेक्षितव्यो व्याधः स्याट्रिपुरम्पोऽपि(२) भार्गव । रथ्यातिगः सदाचामत्() विभयानाम्निवारिणी ॥ २० ॥ न हुन याच्छिवं पूज्य पादं पादेन नाक्रमेत् । प्रत्यक्ष वा परोक्ष वा कस्य चित्राप्रियं वदेत् ।। २८॥ वेदयाम्प नरेन्द्रषिदेवनिन्दा विवर्जयेत् । स्त्रीणामीर्षा(१) म कर्तव्या विश्वासन्तास वर्जयेत् ॥२८. ॥ धर्मतिं देवरति(') कुयाइर्मादि नित्यशः()। मोमस्य पूजां जन्म विप्रदेवादिपूजन ॥ ३० ॥ टा। वेदनिमिति ... १ कृपासायमितिक.। २ रिपोपिरति.. ३ समाधादिमिका सोशामिनि । समलिमिलि ग.... • मद मदमितियारियादिः, यो बादि नित्या त्या पाठः भ. . समाति।