पृष्ठम्:अग्निपुराणम्.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ अग्मिपुराणे [१५५ अध्यायः । तत: समभिगच्छत योगचेमार्थमौवरं। पासनं शयनं यानं आयाऽपत्यक्षमण्डलः ॥ १३ ॥ आत्मनः शुचिरेतानि परेषां न शुचिर्भवेत् । भाराकान्तस्य गुर्बिण्याः पन्या देयो गुरुष्वपि ।। १४ ॥ न पश्येचा मुद्यन्तम्बाम्तं यान्त न चाम्भसि । नक्षेत्रम्नां स्त्रियं कूषं शूनास्थानमधोधिनं ॥ १५ ॥ कार्पासास्थि तथा भस्म नाक्रामेद् यच्च कुस्मितं । अन्तःपुर वितरह परदौत्य ब्रजेन हि(१) ॥ १६ ॥ नाराइविषमात्रावन वशं न च पर्वतं । अर्थायत्तमशास्त्रेषु तथैव स्यात् कुसूहलौ ॥ १० ॥ लोष्टमी तुगाच्छेदी नखखादी विनश्यति । मुखादिवादनं नेहेद विना दोपं न रास्विगः ) ॥ १८ ॥ नाहार विशेद्देश्म न च वक्र विरागयेत् । कथाभन न कुर्वीत न च वासीविपर्ययं ॥ १८ ॥ भद्रं भद्रमिति ब्रूयावानिष्ट कीर्तयेत् क्वचित् । पासाघमासनं वज्यं देवादिच्छायया(२) ब्रजेत् ॥ २० ॥ न मध्ये पूजययोर्यायात् नोच्छिष्टस्तारकादिक । नद्यानान्यां नदी ब्यान्न कगड बेद विहस्तकं ॥ २१ ॥ असन्तयं पिसन् देवाबदोपारञ्च न ब्रजेत् । मलादि पक्षिपेत्रास)न नग्न नाममाचरेत ॥२२॥ १ परभुतो भन तिमिम । देवादि छायति स... । नोएमही त्यादि मावि रत्यक , मलादि रूपये नाम सरति .... पाठ, जापन के मालि।