पृष्ठम्:अग्निपुराणम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५५ अध्यायः । पाचारकक्षमा १२५ योच कृत्वा मृदा चम्य भक्षयेहलधावन । निय मैमित्तिक काम्य कियात मलकर्षणं ।। ३ ॥ क्रियामा सथा षष्ठं घोटाचा प्रकौलिन। अमातस्याफलं कर्ण्य प्रातःचानं घरेशतः ॥ ४ ॥ भूमिष्ठमुह तात् पुण्यं तप्तः प्रसवणादक। ततोऽपि सारस पुण्य तस्माबादेश मुच्यते ।। ५ ॥ सोर्थ तोयं ततः पण्य गान पुण्य मयतः । संशोधिसमलः पून निमग्मय जलाध ॥ ६ ॥ उपस्पश्य ततः कुर्यादभमा परिमार्जनं । हिरण्ययस्तिमृभिः शत्रो देवौति चाप्यथ ।। ७ ॥ पापोहिष्ठेति तिमृभिरिदमापम्त थैव च । भतो जन्ताशये मम्नः कुर्यादन्तर्जलं जपं ।। ८ ॥ नघाघमर्षण सूक्त द्रुपदां वा तथा जपेत् । यससे मन इत्येवं मूत वाप्यथ पोकषं ॥ ८ ॥ गायत्री त विशेषेण अघमर्षणमुक्त के । देवता भाववृत्तम्त षिवाघमर्षणः ॥ १० ॥ छन्दवानुष्टभं तस्य भाववृत्ती हरिः ममतः । पापीडमानः गाटी तु देवतापितमगा') ॥११॥ पोरुग्ण तु मूतो न ददेवोदकाचस्मि । ततोऽमिहवनं १) कु-हानं दत्वा(१) सशलिसः ॥ १२॥ समाधमाकमिन्यादि देवसाचितम समित्यतः पार. एक मालि। नमोऽधिकरणमिति.. दो स्मेनिक।