पृष्ठम्:अग्निपुराणम्.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १५१ अध्यायः । वरात्रितयं मूल मैत्र पोच विवाहभं ॥ १५ ॥ मानुषास्यस्तथा लग्नो मानुषास्यांशका शुभः । सूतीये च तथा षष्ठे दशमैकादशेऽष्टमे ॥१६॥ प्रकाशिचन्द्रतनयाः प्रशस्ता न कुजोऽष्टमः । सप्ताम्याटमवर्गेषु शेषाः शम्ता ग्रहोत्तमाः ॥१०॥ तेषामपि तथा मध्यात धनः शुको न शस्यते । वैवाहिके भे कर्तव्या तथैव च चतुर्थिका ॥ १८ ॥ नदासध्या ग्रहास्तव चतुगद्यास्त थक गाः। पज स्त्रियं गच्छत मत्या दत्ता सदा रतिः ॥ १८ ॥ त्यामये महापुराण विवाही माम चत:पवागदाधिक शततमोऽध्यायः॥ पथ पचपश्चाशदधिकशततमोऽध्यायः । प्राचारः। पुष्कर वाच । नाय मुह त चोत्थाय विष्णादोन दैवतान् मारेत्। उभे मूवपुरीषे तु दिवा कुय्यादुदरमखः ॥ १ ॥ राची च दक्षिणे कुर्य्यादुभे सम्भ्ये यथा दिवा । मार्गादो जले वौथ्या सत्तायां सदाचरेत् ॥ ३ ॥