पृष्ठम्:अग्निपुराणम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुरावे [१५८ अध्यायः । सहपामे जयमानोति प्रेतेऽनाथे च काष्ठदः । सस्कल्प्य बान्धवं प्रेतमपसव्येन तां चिति ॥ ३६॥ परिक्रम्य ततः सानं कुर्युः सधैं सवासमः । प्रेताय च तथा दाखौं स्त्रीचैवोदकानलीन् ॥ ३७॥ वार्थश्मनि पदं दत्वा प्रविशेयस्तथा गई। पचताविक्षिपेहको निम्बपत्र विदश्य च ॥१८॥ पृथक गयौरन् भूमौ च क्रौतलधाशनी भवेत् । एका पिण्डो दशाह त मश्रुकर्मकरः शुचिः ॥ २८ ॥ सिद्धार्थकैस्तिसैविहान् मजेहासोपरं दधत(प) । प्रजातदन्ते तनये शियो गर्भस्ते तथा ॥ ४० ॥ बार्यो नैवाम्निसंस्कारो नैव चास्योदकक्रिया । चतुर्थे र दिनेकार्थस्तथास्थां चैव सच्चयः ॥ ४१॥ अस्थिसञ्चयनामिणस्पर्णो विधीयते। इत्याम्नेये महापुराणे यावाशीचं माम सप्तपश्चापदधिक- शमतमोऽध्यायः॥ अथाटपञ्चाशदधिकशततमोऽध्यायः। सावायचीचं। पुकार वाच । सावायोच प्रवामि मन्दादिमुनिसम्मतं । । सिद्धार्थसिनमान बाहामोपर पशिविज्ञान सामाहासोपर बदिति .,.,म.। सिर- दरिनिगा, .