पृष्ठम्:अग्निपुराणम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५२ अध्यायः। रहस्यत्तिकथनं । ११८ विवाहः सदृशैस्सेषा नोत्तमैनाधमैस्तथा ॥ १३ ॥ चण्डालकर्म मिहिष्टं ध्यानां धातनं सधा। स्त्रीजीवन्तु सद्रक्षाप्रोक्त (1) वैदेहकस्य च ॥ १४ ॥ भूतानामखसारथ्य पकसानाच व्याधता | स्ततिक्रिया मागधानां तथा पायोगवस्य च ॥ १५॥ रङ्गावतरणं प्रोक्त सथा शिल्पेय जीवनं । वहिामनिवासव मृतलस्य धारणं ।। १६ ।। न संस्पर्शस्तथैवान्यैश्चरहालस्य विधीयते । ब्राह्मणार्थे गवाथै वा देहत्यागोऽत्र यः कृतः ॥ १७ ॥ स्त्रीबाला पपत्ती वा वाह्यानां सिद्धि कारणं । सङ्करे जातयो सेयाः पितुर्मात्य कर्मतः ॥ १८ ॥ इत्याम्नेये महापुराणे वर्णान्तरधर्मा नामै कपक्षाश दधिकशततमोऽध्यायः॥ पथ द्विपञ्चाशदधिकशततमोऽध्यायः ।। रहस्यवृत्तिः। पुष्कर उवाच । पाजीवंस्त, यथोक्तेन बामणः वेन कर्मणा। क्षविट शूद्रधर्मेण जीववैव तु शूद्रजात् ॥ १ ॥ कृषिवाणिज्य गोरल्यं कुशीदच दिजयरेत् । । गोरसं गुडलवणलाचामांसानि वर्जयेस |॥२॥ मोजीवमय तक स्थान प्रोत्रमिनि .., म., ।