पृष्ठम्:अग्निपुराणम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. अम्बिपुराणे. [१५३ अध्यायः । . भूमि भिखौषधौहित्वा हत्वा कौटपिपीलिकान् । पुनन्ति खल य न कर्षका देवपूजनास् ।। ३ ।। हलमष्टगवं धयं षड्गवं जौषितार्थिनां । चतुर्गवं नृशंमानां द्विगर्व धर्मघातिनाम् ॥ ४ ॥ ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा। सत्यासताभ्यामपिवा न स्ववृत्त्या कदाचन ॥५॥ इत्याम्नेये महापुराणे ग्टहस्यवृत्तयो नाम बिपञ्चाशदधिक- शततमोऽध्यायः॥ अथ चिपञ्चाशदधिकशततमोऽध्यायः । ब्रह्मचर्याश्रमधर्मः । पुष्कर उवाच । धर्ममावमिणां वक्ष्ये भुक्तिमुक्तिप्रदं शृणु । षोडश निशा स्त्रीणामाद्यास्तिस्रस्त गर्षिताः ।। १ ।। यजेयुग्मास पुत्राी कर्माधानिकमिष्यसे । गर्भस्य स्पष्टताजाने सवनं स्पन्दनात् पुरा। २ ॥ पछेऽष्टमे था सीमन्स पुत्रीयं नामभं शुभं । अच्छिमनायां कर्तव्य जातकर्म विचक्षणैः ॥ ३ ।। पशोचे तु व्यतिक्रान्से नामकर्म विधीयते । शान्तं बायणस्योक्त वर्मान् चवियस्य तु ॥ ४ ॥ गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूदयोः ।