पृष्ठम्:अग्निपुराणम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१९ अग्निपुराणे १५१ अध्यायः । अहिंसा सत्यवचनन्दया भूतेष्वनुप्रहः। तीर्थानुसरणं दानं ब्रह्मचर्यमममरः ॥३॥ देवहिजातिशयूषा गुरूणाञ्च भृगूत्तम । श्रवणं सर्वधनाणां पिट्टयां पूजभं तथा ।। ४ ।। भक्तिच नृपती नित्यं तथा सच्छास्त्रमेवता । प्रादृशंस्यतितिक्षा च तथा चास्तिक्यमेव च ।। ५ ॥ वर्णयमाणां सामान्य धर्माधर्म (१) समीरितं । यजनं याजनं दानं वेदाद्यध्यापनक्रिया ।। ६ ।। प्रतियहचाध्ययनं विप्रकर्माणि निर्दिशेत् । दानमध्ययनञ्चैव यजनञ्च यथाविधि ।। ७॥ क्षत्रियस्य सवैश्यस्य कर्मेदं परिकीर्तितं । चत्रियस्य विशेषेण पालनं दुष्टनिग्रहः ॥ ८ ॥ ऋषिगोरल्यवाणिज्यं वैश्यस्य परिकीर्तितं । शूद्रस्य विजशषा सर्वशिल्यानि वाप्यथ ॥ ८ ॥ भौचौबन्धमतो जन्म विप्रादेय द्वितीयकं । भानुलोम्येन वर्णानां जाति टसमा स्मृता ।। १० ॥ पण्डालो ब्राह्मणीपुत्रः शूद्राच प्रतिसोमतः । सूतस्तु क्षत्रियाज्जातो धेश्याई देवलस्तथा ॥ ११ ॥ पुक्कसः पचियापुत्रः शूद्रात् स्यात् प्रतिलोमजः । मागधः स्यात्तथा वेश्यामद्रादायोगवी भवेत् ॥ १२ वैश्यायां प्रतिलोमेभ्यः प्रतिलोमाः सहस्रशः । १ वर्षपमिमि म.....।