पृष्ठम्:अग्निपुराणम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७ [१५१ अध्यायः। वर्णसरधर्मकधनं। यजुर्वेदतरोः याखाः सप्तविंशमहामतिः । वैशम्पायननामासौ व्यासशिष्यवकार वै ॥ २७ ॥ काण्या वाजसनेयाद्या याज्ञवल्क्यादिभिः स्मृताः । सामवेदतरोः शाखा व्यासशिष्यः समिनिः ।। २८ ॥ सुमन्तुश्च सुकर्मा च एकका संहितां ततः। गृनते च सुकमाख्यः सहस्र संहिता गुरुः ॥ २८ ॥ समन्सुशायर्वतरु व्यासशिष्यो विभेद तं । शिष्यामथ्थापयामास पै प्यालादान् सहस्रशः ॥ ३० ॥ पुराणसंहितां चके मुतो व्यासप्रसादतः । इत्याम्नेये महापुराणे मन्वन्तराणि नाम पञ्चाशदधिक- शतततोऽध्यायः॥ अथैकपञ्चाशदधिकशततमोऽध्यायः । वर्गातरधर्माः। अम्बिरुवाच । मम्वादयो भुक्तिमुक्तिधांचीनिवन्ति यान् । प्रोचे परशरामाय वरुणोशान्तु पुष्करः॥१॥ पुष्कर उपाच | वयमेतराणाले धर्मान्धच्चामि सर्वदाम् । मन्वादिभिनिगदितान् वासुदेवादितुष्टिदान् ॥ २ ॥