पृष्ठम्:अग्निपुराणम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुरा [१५० अध्यायः । हविवाद्याच मुनयः सुक्षेत्राद्याश्च तक्ताः ॥ १५ ॥ धर्मसावर्णिकवाथ विहङ्गाद्यास्तदा सुराः । गणसेन्द्रो निचराद्या मुनयः पुनका मनोः ॥ १६ ॥ सर्वत्र गाद्या रुद्राख्या सावर्णिभविता मनुः । ऋतधामा सुरेन्द्रश्च हरिताधाच देवताः ॥ १० ॥ तपस्याद्याः सप्तर्षयः सुता वै देववन्मुखाः । मनुस्त्रयोदशो रोच्या सूत्रामाणादयः सुराः ॥ १८ ॥ इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः । निर्मोहाद्याः सप्तर्षयचित्रसेनादयः सुताः ॥ १८ ॥ मनुचतुशो भौत्यः प्राचिरिन्द्रो भविष्यति । चाक्षुषाद्याः सुरगणा अग्निबाहादयो हिजाः ॥ २० ॥ चतुर्दशस्य भौत्यस्य पुत्रा अरुमुखा मनोः । प्रवासयन्ति वेदांय भुवि सप्तर्षयो दिवः ॥ २१ ।। देवा यजभुजस्त सु भूः पुत्रैः परिपात्यते । ब्रह्मणो दिवसे अहामनवस्तु चतुर्दश ॥ २२ ॥ मन्वाद्यान हरिदं हापरान्ते विभेद सः । पायो वेदयतुष्पादः शतसाहससम्मितः ॥ २३ ॥ एकचासीद् यजर्वेदस्तं चतुर्दा व्यकम्पयत् । प्राध्वर्यवं यजुभिस्त ऋभि:चं तथा मनिः ॥ २४ ॥ आहा सामभिशक ब्रह्मत्वञ्चाप्यधर्षभिः । प्रथमं व्यासशिष्यस्त, पैलो ऋग्वेदपारगः ॥ २५ ॥ इन्द्रः प्रमतये प्रादाहास्कसाय च संहितां । बोधादिभ्यो ददी सोपि चतुर्दा निजसंहिता ॥ २६॥