पृष्ठम्:अग्निपुराणम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५० अध्यायः। मन्वन्तरकथनं। ११५ स्वरूपाद्याः सुरगणाः शिखिरिन्द्रः सुरेन्सरः। ज्योति मादयो विप्रा नव ख्यातिमुखाः मुताः ॥ ५ ॥ रैवते वितथवेन्द्रो अमिताभास्तथा सुराः। हिरण्यरोमाद्या मुनयो(१) बलबन्धादयः सुताः ॥ ६ ॥ मनोजवश्वाक्षषेऽथ इन्द्र खात्यादयः सुराः। समधाद्या महर्षयः पुरुप्रभृतयः सुताः ॥ ७ ॥ विवस्वतः सुतो विप्रः श्राइदेवो मनुस्ततः। आदित्यवसुरुद्राद्या देवा इन्द्रः पुरन्दरः ॥ ८॥ वशिष्ठः काश्यपोऽयात्रिर्जमदग्निः संगीतमः । विवामित्रभरहाजी मुनयः सप्त साम्पतं ॥ ८ ॥ इच्छाकुप्रमुखाः पुत्रा अंशेन हरिराभवत् । स्वायम्भवे मानसोऽभूजितस्तदनन्सरे ॥ १० ॥ सत्यो हरिववरो वैकुण्ठो वामनः क्रमात् । छायाजः सूर्यपुत्रस्त भविता चाष्टमी मनुः ॥ ११ ॥ पूर्वस्य च सवर्णोऽसौ सावर्णिर्भविताष्टमः । सतपाद्या देवगणा दीप्तिमद्रौणिकादयः ॥१२॥ मुनयो बलिरिन्द्रय विरजप्रमुखाः सुताः । नवमो दक्षमावर्णि: पाराद्याच तदा सुरा) ॥ १३ ।। इन्द्र वाइतस्तेषां सवनाथा हिजोसमाः । कृतकत्वादयः पुवा ब्रासावर्णिरित्यतः ॥ १४ ॥ मुखादयो देवगणास्तेषां शान्तिः शतक्रतुः। हिरणरोमाचा अपम निमः। मथा सुरालियन