पृष्ठम्:अग्निपुराणम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ अग्निपुराणे [१५. अध्याय यवनीहितिलक्षीरघृतकुशप्रसातिकाः ॥ १३ ॥ पसजोशीरविरुवामदला होमे प्रकीर्तिताः । प्रष्टहस्तप्रमाणेन कोटिहोमेषु खातकं ॥ १४ ॥ तस्मादईप्रमाणेन लक्षहोमे विधीयते । होमोऽयुतेन लोण कोद्याज्यादयः प्रकीर्तितः ॥ १५ ॥ त्याग्नेये महापुराणे युद्धजयाणवे अयुतलक्षकोटिहोमो नाभो. नपञ्चाशदधिकशततमोऽध्यायः ॥ अथ पञ्चाशदधिकशततमोऽध्यायः । मन्वन्तराणि। अग्निरुवाच । मन्वन्तरागिण वक्ष्यामि प्रायः स्वायम्भवी मनुः । अग्नीध्राद्यास्तस्य मुता यमो नाम तदा सराः॥१॥ श्रीर्वाद्याश्च सप्तर्षय चन्द्रश्यैत शतक्रतुः । पारावताः सतुषिता देवाः स्वारीविषेऽन्तरे ॥ २ ॥ विपश्चित्तत्र देवेन्ट्र जर्जस्तम्भादयो हिजाः। क्षेत्रकिम्यरुषाः पुमास्तृतीयखोसमो मनुः ॥ ३ ॥ सुभान्तिरिन्द्रो देवाच सुधामाद्या वशिष्ठजाः। सप्तर्षयोऽजायाः पुनातुर्थस्सामसो मनुः ॥ ४ ॥