पृष्ठम्:अग्निपुराणम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१४८ अध्यायः। लचकोटिहोमकथनं। ११३ अन्सर्जले च गायत्री जवा षोडशधाचरेत। प्राणायामांच पूर्वाले जुहुयात् पावके हविः ।। २ ।। भैययावकभक्षी च फलमूलाशनोऽपि वा। चौरशन्नताहार एकमाहारमाधयेत् ।। ३ ।। यावत्समाप्तिर्भवति लक्षहोमस्य पार्यति । दक्षिणा लक्षहोमान्ते गायो वस्त्राणि काञ्चनं ।। ४ ।। सर्वोत्यातसमुत्पत्तौ पञ्चभिर्दशभिहिजैः ।। नास्ति लोके स उत्पातो यो धनेन न शाम्यति ॥ ५ ॥ मङ्गल्य परमं नास्ति यदस्मादतिरिचते। कोटिहोमन्तु यो राजा कारयेत् पूर्ववविजैः ॥ ६ ॥ न तस्थ थत्यः सङ ख्ये जात तिष्ठन्ति कहिचित् । न तस्य मारको देशे व्याधिर्वा जायते क्वचित् ।। ७ ।। अतिधष्टिर नावृष्टिर्मूषकाः शलभाः शकाः । राक्षसाद्याच शाम्यन्ति म च रिपयो रणे ॥ ८ ॥ कोटिहोमे तु वरयेहाय गान्विंगति तथा । शतवाथ सहस्रं वा यथेष्टाम्भतिमाप्रयात् ।। ॥ कोटिहोमन्सु यः कुर्याद हिजो भूपोऽथवा च विट। . यदिच्छेत् प्राप्न यात्तत्तत् सशरीरो दिवं व्रजेत् ॥ १० ॥ गायत्रा ग्रहमन्तैर्वा कुभागढीजातवेदभैः । ऐन्द्रवारुणवायव्ययाम्याग्नेयैश्च वैष्णवैः ॥ ११ ॥ शालेयैः शाम्भवैः सौरमन होमार्चनासतः । अथसेनाल्पसिद्धिः स्यानचहीमोऽखिला िनत् ।। १२ ।। सर्वपीडादिनाशाय कोटिहोमोऽखिलार्थदः ।