पृष्ठम्:अग्निपुराणम्.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमिपुराणे १४४ अध्यायः । छौं किलिरची विचे स्यों थी की भी की ऐ वच्चकुमिनि") स्त्री लोक्यकर्षिणि जौ कामाट्राविणि ही स्त्री महाक्षीभ- कारिणि, ही घों ऐं ह्रीं श्री फेजों नमो भगवति चों कुचिके को ही में अणनमे अधोरमुखि छांछ विच्चे भी किलिर। छत्वा कराङ्गन्यासश्च सन्ध्यावन्दनमाचरेत् । वामा ज्येष्ठा तथा रोद्री सन्ध्यावयमनुक्रमात् ॥ २ ।। कुलघागौशि विद्महे महाकालीति धीमहि । सत्रः कौलौ प्रचोदयात्। मन्बाः पञ्च प्रणवाद्याः पादुकां पूजयामि च । मध्ये नाम चतुर्थ हिनवासयोजकाः ।। ३ ।। ममोन्ता वाऽथ षष्ट्या तु सर्वे प्रेया वदामि तान् । कोलीनाथः मुकला जन्मतः कुमिका ततः ॥ ४ ॥ श्रीकण्ठनाथ: कोलेशी गगनानन्दमाधवः । चट ला देवी मैत्रीशी कराली तणनाथकः ॥ ५ ॥ प्रतलदेवी धौचन्द्रा देवोत्यस्तास्ततस्विमे। भगामपुङ्गणदेवमोहनी पादुका यजेत् ॥५॥ प्रतीतभुवमानन्दरबाच्या पादुका यजेत् । ब्रह्मचामाऽथ कमला परमा विद्यया सह ॥ ७ ॥ विद्यादेवीगुरुराष्चिस्त्रिशवि प्रवदामि से। गगनसटली पात्मा पमानन्दो मणिः कला ॥८॥ पहिचिनि रनिया.