पृष्ठम्:अग्निपुराणम्.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१४४ पधाया। कुमिकापूजाकथन । कमलो माणिक्यकण्डो गगनः कुमुहस्ततः । श्रीपनो भैरवानन्दो देवः कमल इत्यतः ॥ ८ ॥ शिवो भवोऽथ वष्णच नवसिवाय पोय । चन्द्रपूरोऽध ममय शुभः कामोऽतिमुक्तक (1) ॥ १०॥ कण्डो वीर(२) प्रयोगोऽथ कुशलो देवभोगकः । विश्वदेवः खङ्गदेवो रुद्रो धासाऽसिरेव च ॥११॥ मुद्रास्फोटी वंशपूरो भानः षोडश सिचकाः। समयान्यस्त रेहमत षोठान्यासेन यन्चितः ।। १२ ।। प्रक्षिप्य मराड़ से पुष्य मण्डलान्यथ पूजयेत् । अनम्तश्च महातच मर्वदा शिवपादुकां ॥ १३ ॥ महाव्याप्तिच्च शून्य ञ्च पञ्चतत्त्वामम । थोकण्ठनाथपादुकां शरानम्तको यजेत् ॥ १४ ॥ सदाशिवः पिङ्गलश्च भृग्वानन्दय नाथकः । लाङ्गलानन्दसंपत्ती महलस्थानके यजेत् ॥ १५ ।। नै त्ये श्रीमहकालः पिनाकी च मोदकः । खड्गी भुजङ्गी वाणख प्रधासि शब्दको वमः ॥१६॥ पात्रारूपो नन्दरूपो बसिन्दत्वा क्रम यवेत्। ही खं खंसों वटवाय प्रहर पर्षे पुणं धपं दौथंगन्ध बलि पूजां Pार नमस्तुभ्यं । भोंड ही पेत्रपालाय अवतरर

  • महाकपिसजटाभार भावरविमेव्यासामुस रहि गन्धपुष्पक-

लिपूना सहर यः सः भों क ों सः श्री महाशामराधिपतये(') . कामोऽच म हि .. २ बोर पनि न... प्रमथाधिपतये मि..। महामानाधिपतये किम.