पृष्ठम्:अग्निपुराणम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ ४४ अध्यायः। कनिकापनाकर नं। अमर्त्यः पञ्चनामाम्यो( मरदौशानवनिमः। याम्याग्नेये पञ्चरत ज्येष्ठा रौद्रौ तथाऽन्तिका ॥ १३ ॥ तिम्रो यासां महाहा पक्षप्रगावतोऽखिलाः । मप्तविंशत्यष्टविंशभेदात् सम्पूजनं विधा ॥ १४ ॥ भी ऐ गक्रमगणपति प्रणवं वट कं यजेत् । चतुरस्र मगडले च दक्षिणे गणपं यजेत् ॥ १५ ॥ वामे च घट के कोखे गुरुन् वोड़मनाथ कान् । वायव्यादी चाट दश प्रतिषटकोग के तमः ॥१६॥ बनायाबाट परितम्तन्मध्ये च नवा मकः । कुनिका कुलटा चैव कमपजा स मम्बदा ।। १७ ॥ त्याग्नेये महापुराणे युटजावे कुनिकाक्रमपूजा नाम विचत्वारिंशदधिकशततमोऽध्यायः ॥ अथ चतुश्चत्वारिंशदधिकशततमोऽध्यायः । कुमिकापूजा। श्वर उवाच । श्रीमती कुभिको वच्य धम्मोदिजयप्रदा । पूजयेम तमन्ने ण परिवारयुतेम वा ॥ १ ॥ ओं ऐं में श्री में इस चमसमवयभगवति अम्बिके शाही छौं भी चक्रौं कुलिके हां ये उपनगमे अधोरमुखि वा छ मृत्यौ रचनामा पनि ।