पृष्ठम्:अग्निपुराणम्.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१४३ अध्यायः । मायावीज च गुह्याने घट कमस्त्र करे न्यसेत् ।। कालो कालीति हृदयं दुष्टचारतालिका मिरः ॥ २ ॥ झो क ह स ख क छ डोकारो भैरवः शिक्षा । भेलखी कवचं दतौ नेवाच्या रसाचरिखका ॥३॥ ततो गुह्यक्षिकास्त्रं महले खानके यजेत् । अग्नौ कुर्वशिरी रुने नै त्येऽध भिखानिले ४ ॥ कवचमाध्यतो नेत्र पस्नन्दिषु च मण्डले । हाविंशता कनिकायां स्रो' इसचमलनववषड़सवानमन्त्र वोजकं ॥ ५॥ ब्रह्माणी चैव माहेशो कौमारी वैष्णवी तथा। वाराही चैव माहेन्द्रो चामुडा धरिड केन्द्र कात् ॥ ६॥ यजेट्रबलकसहान् शिवेन्द्रागिरमेऽम्निपे । जसे तु कुसममालामट्रिकाणां च पञ्चकं ॥ ७ ॥ जालन्धरं पूर्णगिरि कामरूपं क्रमाद्यजेत् । मादोशाग्निनत्ये मध्ये वै वजकुनिका ॥ ८ ॥ अनादिविमलः पूज्य: सबविमलस्ततः । प्रमिाविमलयाथ संयोगविमलस्ततः 10 समयाख्योऽथ विमल एनधिमलपवक। भरुदौशाननत्ये वही घोत्तर शृङ्गके ॥ १० ॥ कुमार्थ खिंखनी षष्ठा सोपमा सुस्थिरा तथा । रसुन्दरी चैशाने अङ्गे पाष्टादिनाथकाः ॥ ११ ॥ मित्र मोडीशषष्ठयाख्यो वर्षा अग्न्यम्सपेऽनिले। भवेगनर स्याचाप्ये कवचरखक१२ ॥