पृष्ठम्:अग्निपुराणम्.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१४१ पधाया। मनोवधादिकथनं । तथा पराजिता पाठा बायां खड्गं निवारयेत् ॥ १८ ॥ प्रो नमो भगवति वचनाखो हनरों भवर मा खाद को परे रात पिव कपालेन रक्ताक्षि रपटे भस्माणि भस्मलि- तपरोरे वब्वायुधे वाकारमिचित पूर्वी दिनं बन्धर श्री दक्षिणां दिसम्बर को पशिमा दिशम्बम्बर उत्तर दिशम्बन्धर मागान बन्धर नागपोर्बधर प्रों पसुरान् बन्धर भी यक्षराक्षस पिशाचान बन्धर को प्रेसभूतगन्धर्वादयो ये केचिदुपद्रवाम्तेभ्यो रघर भी खा रखर प्रधा रक्षर मा धरिक बधर पा ज्वल महाबले घटिरा मोटिर सटायलिवच्चाग्निबजप्राकारे ई फट श्रीं इंौं फट जोहफें फः सर्वप्रहेभ्यः सर्वश्याधिभ्यः सर्वदुष्टोपद्रवेभ्यो को अशेषेभ्यो र१२ । पहवरादिभूतेषु सबकी स योजयेत् । इत्याम्नेये महापुराणे युद्धजयाण ये मोषधादिर्नाम हिषवारिंशदधिकशततमोऽध्यायः ॥ पथ विचत्वारिंशदधिकशततमोऽध्यायः। कुमिकापूजा। शिर उवाच । कुमिकाक्रमपूजाच(प)बच्चे सर्वार्थसाधनों। यया जिताः सुरा देवः शस्त्रार्थराज्यसंयुः ॥१॥ अधिकारमालिका