पृष्ठम्:अग्निपुराणम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१४२ अध्यायः । गनिभागन्त्यजेद्य दिनराहु वदामि ते। .. रयो पूर्वेऽनिले मन्दे गुरो याम्येऽनले भुगी ॥ ८ ॥ अग्लो कुजे भवेत् मोम्ये स्थिते राहुधे सदा। फणिराहस्त प्रहरमैशे वो च राक्षसे ॥ ८ ॥ वायो संवेष्टयित्वा च शत्रहतीशममुखं । तिथिराहु प्रवक्ष्यामि पूर्णिमाम्नेयगोचरे ॥ १० ॥ प्रमावास्था वायवे च राहुः सम्मखमत्रहा। काधा आताः सम्मखे स्यः साद्या दान्तास दक्षिणे ॥११॥ शक्त त्यजेत् कुजगुणान् धाद्या मान्ताय पूर्वतः । या था हाम्ता उत्सरे स्थस्तिथिदृष्टिं विवजयेत् ॥ १२ ॥ पूर्वाय दक्षिशास्तिस्रो रेखा ये मूलभेदके। सूर्यराण्यादि संलिस्य दृष्टो हानिर्जयोऽन्यथा ॥ १३ ॥ विष्टिराई प्रवस्वामि अष्टो रेखास्तु पातयेत्। शिवायम यमाहायुवायोरिन्द्रं सतोऽम्बपं ॥ १४ ॥ नैऋताच नयेचन्द्र चन्द्रादग्नि ततो जले । जलादीये घरेदार्विष्टा सह महाबलः ॥ १५ ॥ ऐशान्यां ध तृतीयादो सप्तम्यादी च याम्य के । एवं कपणे सिते पचे वायो राहुन हन्त्यरीम् ।। १६॥ इन्द्रादौन भैरवादी बवास्थाहौन् प्रहादिकान् । अष्टाष्टकश्च पूर्वीदो याम्यादी वातयोगिनौं ॥१०॥ यान्दिशं वहते वायस्ततखो धातयेदरीन् । हठीकरसमास्यासे करहे वाहादिधारिता ॥ १८ ॥ पुष्योड़ता काण्डलच वारयेत् भरपुखिका । " ८